आधिभौतिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आधिभौतिकः
आधिभौतिकौ
आधिभौतिकाः
सम्बोधन
आधिभौतिक
आधिभौतिकौ
आधिभौतिकाः
द्वितीया
आधिभौतिकम्
आधिभौतिकौ
आधिभौतिकान्
तृतीया
आधिभौतिकेन
आधिभौतिकाभ्याम्
आधिभौतिकैः
चतुर्थी
आधिभौतिकाय
आधिभौतिकाभ्याम्
आधिभौतिकेभ्यः
पञ्चमी
आधिभौतिकात् / आधिभौतिकाद्
आधिभौतिकाभ्याम्
आधिभौतिकेभ्यः
षष्ठी
आधिभौतिकस्य
आधिभौतिकयोः
आधिभौतिकानाम्
सप्तमी
आधिभौतिके
आधिभौतिकयोः
आधिभौतिकेषु
 
एक
द्वि
बहु
प्रथमा
आधिभौतिकः
आधिभौतिकौ
आधिभौतिकाः
सम्बोधन
आधिभौतिक
आधिभौतिकौ
आधिभौतिकाः
द्वितीया
आधिभौतिकम्
आधिभौतिकौ
आधिभौतिकान्
तृतीया
आधिभौतिकेन
आधिभौतिकाभ्याम्
आधिभौतिकैः
चतुर्थी
आधिभौतिकाय
आधिभौतिकाभ्याम्
आधिभौतिकेभ्यः
पञ्चमी
आधिभौतिकात् / आधिभौतिकाद्
आधिभौतिकाभ्याम्
आधिभौतिकेभ्यः
षष्ठी
आधिभौतिकस्य
आधिभौतिकयोः
आधिभौतिकानाम्
सप्तमी
आधिभौतिके
आधिभौतिकयोः
आधिभौतिकेषु


अन्याः