आथर्वण शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आथर्वणम्
आथर्वणे
आथर्वणानि
सम्बोधन
आथर्वण
आथर्वणे
आथर्वणानि
द्वितीया
आथर्वणम्
आथर्वणे
आथर्वणानि
तृतीया
आथर्वणेन
आथर्वणाभ्याम्
आथर्वणैः
चतुर्थी
आथर्वणाय
आथर्वणाभ्याम्
आथर्वणेभ्यः
पञ्चमी
आथर्वणात् / आथर्वणाद्
आथर्वणाभ्याम्
आथर्वणेभ्यः
षष्ठी
आथर्वणस्य
आथर्वणयोः
आथर्वणानाम्
सप्तमी
आथर्वणे
आथर्वणयोः
आथर्वणेषु
 
एक
द्वि
बहु
प्रथमा
आथर्वणम्
आथर्वणे
आथर्वणानि
सम्बोधन
आथर्वण
आथर्वणे
आथर्वणानि
द्वितीया
आथर्वणम्
आथर्वणे
आथर्वणानि
तृतीया
आथर्वणेन
आथर्वणाभ्याम्
आथर्वणैः
चतुर्थी
आथर्वणाय
आथर्वणाभ्याम्
आथर्वणेभ्यः
पञ्चमी
आथर्वणात् / आथर्वणाद्
आथर्वणाभ्याम्
आथर्वणेभ्यः
षष्ठी
आथर्वणस्य
आथर्वणयोः
आथर्वणानाम्
सप्तमी
आथर्वणे
आथर्वणयोः
आथर्वणेषु


अन्याः