आत्ययिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आत्ययिकः
आत्ययिकौ
आत्ययिकाः
सम्बोधन
आत्ययिक
आत्ययिकौ
आत्ययिकाः
द्वितीया
आत्ययिकम्
आत्ययिकौ
आत्ययिकान्
तृतीया
आत्ययिकेन
आत्ययिकाभ्याम्
आत्ययिकैः
चतुर्थी
आत्ययिकाय
आत्ययिकाभ्याम्
आत्ययिकेभ्यः
पञ्चमी
आत्ययिकात् / आत्ययिकाद्
आत्ययिकाभ्याम्
आत्ययिकेभ्यः
षष्ठी
आत्ययिकस्य
आत्ययिकयोः
आत्ययिकानाम्
सप्तमी
आत्ययिके
आत्ययिकयोः
आत्ययिकेषु
 
एक
द्वि
बहु
प्रथमा
आत्ययिकः
आत्ययिकौ
आत्ययिकाः
सम्बोधन
आत्ययिक
आत्ययिकौ
आत्ययिकाः
द्वितीया
आत्ययिकम्
आत्ययिकौ
आत्ययिकान्
तृतीया
आत्ययिकेन
आत्ययिकाभ्याम्
आत्ययिकैः
चतुर्थी
आत्ययिकाय
आत्ययिकाभ्याम्
आत्ययिकेभ्यः
पञ्चमी
आत्ययिकात् / आत्ययिकाद्
आत्ययिकाभ्याम्
आत्ययिकेभ्यः
षष्ठी
आत्ययिकस्य
आत्ययिकयोः
आत्ययिकानाम्
सप्तमी
आत्ययिके
आत्ययिकयोः
आत्ययिकेषु


अन्याः