आञ्जनेय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आञ्जनेयः
आञ्जनेयौ
आञ्जनेयाः
सम्बोधन
आञ्जनेय
आञ्जनेयौ
आञ्जनेयाः
द्वितीया
आञ्जनेयम्
आञ्जनेयौ
आञ्जनेयान्
तृतीया
आञ्जनेयेन
आञ्जनेयाभ्याम्
आञ्जनेयैः
चतुर्थी
आञ्जनेयाय
आञ्जनेयाभ्याम्
आञ्जनेयेभ्यः
पञ्चमी
आञ्जनेयात् / आञ्जनेयाद्
आञ्जनेयाभ्याम्
आञ्जनेयेभ्यः
षष्ठी
आञ्जनेयस्य
आञ्जनेययोः
आञ्जनेयानाम्
सप्तमी
आञ्जनेये
आञ्जनेययोः
आञ्जनेयेषु
 
एक
द्वि
बहु
प्रथमा
आञ्जनेयः
आञ्जनेयौ
आञ्जनेयाः
सम्बोधन
आञ्जनेय
आञ्जनेयौ
आञ्जनेयाः
द्वितीया
आञ्जनेयम्
आञ्जनेयौ
आञ्जनेयान्
तृतीया
आञ्जनेयेन
आञ्जनेयाभ्याम्
आञ्जनेयैः
चतुर्थी
आञ्जनेयाय
आञ्जनेयाभ्याम्
आञ्जनेयेभ्यः
पञ्चमी
आञ्जनेयात् / आञ्जनेयाद्
आञ्जनेयाभ्याम्
आञ्जनेयेभ्यः
षष्ठी
आञ्जनेयस्य
आञ्जनेययोः
आञ्जनेयानाम्
सप्तमी
आञ्जनेये
आञ्जनेययोः
आञ्जनेयेषु