आज शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आजम्
आजे
आजानि
सम्बोधन
आज
आजे
आजानि
द्वितीया
आजम्
आजे
आजानि
तृतीया
आजेन
आजाभ्याम्
आजैः
चतुर्थी
आजाय
आजाभ्याम्
आजेभ्यः
पञ्चमी
आजात् / आजाद्
आजाभ्याम्
आजेभ्यः
षष्ठी
आजस्य
आजयोः
आजानाम्
सप्तमी
आजे
आजयोः
आजेषु
 
एक
द्वि
बहु
प्रथमा
आजम्
आजे
आजानि
सम्बोधन
आज
आजे
आजानि
द्वितीया
आजम्
आजे
आजानि
तृतीया
आजेन
आजाभ्याम्
आजैः
चतुर्थी
आजाय
आजाभ्याम्
आजेभ्यः
पञ्चमी
आजात् / आजाद्
आजाभ्याम्
आजेभ्यः
षष्ठी
आजस्य
आजयोः
आजानाम्
सप्तमी
आजे
आजयोः
आजेषु


अन्याः