आज्ञा शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आज्ञा
आज्ञे
आज्ञाः
सम्बोधन
आज्ञे
आज्ञे
आज्ञाः
द्वितीया
आज्ञाम्
आज्ञे
आज्ञाः
तृतीया
आज्ञया
आज्ञाभ्याम्
आज्ञाभिः
चतुर्थी
आज्ञायै
आज्ञाभ्याम्
आज्ञाभ्यः
पञ्चमी
आज्ञायाः
आज्ञाभ्याम्
आज्ञाभ्यः
षष्ठी
आज्ञायाः
आज्ञयोः
आज्ञानाम्
सप्तमी
आज्ञायाम्
आज्ञयोः
आज्ञासु
 
एक
द्वि
बहु
प्रथमा
आज्ञा
आज्ञे
आज्ञाः
सम्बोधन
आज्ञे
आज्ञे
आज्ञाः
द्वितीया
आज्ञाम्
आज्ञे
आज्ञाः
तृतीया
आज्ञया
आज्ञाभ्याम्
आज्ञाभिः
चतुर्थी
आज्ञायै
आज्ञाभ्याम्
आज्ञाभ्यः
पञ्चमी
आज्ञायाः
आज्ञाभ्याम्
आज्ञाभ्यः
षष्ठी
आज्ञायाः
आज्ञयोः
आज्ञानाम्
सप्तमी
आज्ञायाम्
आज्ञयोः
आज्ञासु