आजपथिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आजपथिकः
आजपथिकौ
आजपथिकाः
सम्बोधन
आजपथिक
आजपथिकौ
आजपथिकाः
द्वितीया
आजपथिकम्
आजपथिकौ
आजपथिकान्
तृतीया
आजपथिकेन
आजपथिकाभ्याम्
आजपथिकैः
चतुर्थी
आजपथिकाय
आजपथिकाभ्याम्
आजपथिकेभ्यः
पञ्चमी
आजपथिकात् / आजपथिकाद्
आजपथिकाभ्याम्
आजपथिकेभ्यः
षष्ठी
आजपथिकस्य
आजपथिकयोः
आजपथिकानाम्
सप्तमी
आजपथिके
आजपथिकयोः
आजपथिकेषु
 
एक
द्वि
बहु
प्रथमा
आजपथिकः
आजपथिकौ
आजपथिकाः
सम्बोधन
आजपथिक
आजपथिकौ
आजपथिकाः
द्वितीया
आजपथिकम्
आजपथिकौ
आजपथिकान्
तृतीया
आजपथिकेन
आजपथिकाभ्याम्
आजपथिकैः
चतुर्थी
आजपथिकाय
आजपथिकाभ्याम्
आजपथिकेभ्यः
पञ्चमी
आजपथिकात् / आजपथिकाद्
आजपथिकाभ्याम्
आजपथिकेभ्यः
षष्ठी
आजपथिकस्य
आजपथिकयोः
आजपथिकानाम्
सप्तमी
आजपथिके
आजपथिकयोः
आजपथिकेषु


अन्याः