आचक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आचकः
आचकौ
आचकाः
सम्बोधन
आचक
आचकौ
आचकाः
द्वितीया
आचकम्
आचकौ
आचकान्
तृतीया
आचकेन
आचकाभ्याम्
आचकैः
चतुर्थी
आचकाय
आचकाभ्याम्
आचकेभ्यः
पञ्चमी
आचकात् / आचकाद्
आचकाभ्याम्
आचकेभ्यः
षष्ठी
आचकस्य
आचकयोः
आचकानाम्
सप्तमी
आचके
आचकयोः
आचकेषु
 
एक
द्वि
बहु
प्रथमा
आचकः
आचकौ
आचकाः
सम्बोधन
आचक
आचकौ
आचकाः
द्वितीया
आचकम्
आचकौ
आचकान्
तृतीया
आचकेन
आचकाभ्याम्
आचकैः
चतुर्थी
आचकाय
आचकाभ्याम्
आचकेभ्यः
पञ्चमी
आचकात् / आचकाद्
आचकाभ्याम्
आचकेभ्यः
षष्ठी
आचकस्य
आचकयोः
आचकानाम्
सप्तमी
आचके
आचकयोः
आचकेषु


अन्याः