आङ्ग्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आङ्ग्यः
आङ्ग्यौ
आङ्ग्याः
सम्बोधन
आङ्ग्य
आङ्ग्यौ
आङ्ग्याः
द्वितीया
आङ्ग्यम्
आङ्ग्यौ
आङ्ग्यान्
तृतीया
आङ्ग्येन
आङ्ग्याभ्याम्
आङ्ग्यैः
चतुर्थी
आङ्ग्याय
आङ्ग्याभ्याम्
आङ्ग्येभ्यः
पञ्चमी
आङ्ग्यात् / आङ्ग्याद्
आङ्ग्याभ्याम्
आङ्ग्येभ्यः
षष्ठी
आङ्ग्यस्य
आङ्ग्ययोः
आङ्ग्यानाम्
सप्तमी
आङ्ग्ये
आङ्ग्ययोः
आङ्ग्येषु
 
एक
द्वि
बहु
प्रथमा
आङ्ग्यः
आङ्ग्यौ
आङ्ग्याः
सम्बोधन
आङ्ग्य
आङ्ग्यौ
आङ्ग्याः
द्वितीया
आङ्ग्यम्
आङ्ग्यौ
आङ्ग्यान्
तृतीया
आङ्ग्येन
आङ्ग्याभ्याम्
आङ्ग्यैः
चतुर्थी
आङ्ग्याय
आङ्ग्याभ्याम्
आङ्ग्येभ्यः
पञ्चमी
आङ्ग्यात् / आङ्ग्याद्
आङ्ग्याभ्याम्
आङ्ग्येभ्यः
षष्ठी
आङ्ग्यस्य
आङ्ग्ययोः
आङ्ग्यानाम्
सप्तमी
आङ्ग्ये
आङ्ग्ययोः
आङ्ग्येषु