आङ्गविद्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आङ्गविद्यः
आङ्गविद्यौ
आङ्गविद्याः
सम्बोधन
आङ्गविद्य
आङ्गविद्यौ
आङ्गविद्याः
द्वितीया
आङ्गविद्यम्
आङ्गविद्यौ
आङ्गविद्यान्
तृतीया
आङ्गविद्येन
आङ्गविद्याभ्याम्
आङ्गविद्यैः
चतुर्थी
आङ्गविद्याय
आङ्गविद्याभ्याम्
आङ्गविद्येभ्यः
पञ्चमी
आङ्गविद्यात् / आङ्गविद्याद्
आङ्गविद्याभ्याम्
आङ्गविद्येभ्यः
षष्ठी
आङ्गविद्यस्य
आङ्गविद्ययोः
आङ्गविद्यानाम्
सप्तमी
आङ्गविद्ये
आङ्गविद्ययोः
आङ्गविद्येषु
 
एक
द्वि
बहु
प्रथमा
आङ्गविद्यः
आङ्गविद्यौ
आङ्गविद्याः
सम्बोधन
आङ्गविद्य
आङ्गविद्यौ
आङ्गविद्याः
द्वितीया
आङ्गविद्यम्
आङ्गविद्यौ
आङ्गविद्यान्
तृतीया
आङ्गविद्येन
आङ्गविद्याभ्याम्
आङ्गविद्यैः
चतुर्थी
आङ्गविद्याय
आङ्गविद्याभ्याम्
आङ्गविद्येभ्यः
पञ्चमी
आङ्गविद्यात् / आङ्गविद्याद्
आङ्गविद्याभ्याम्
आङ्गविद्येभ्यः
षष्ठी
आङ्गविद्यस्य
आङ्गविद्ययोः
आङ्गविद्यानाम्
सप्तमी
आङ्गविद्ये
आङ्गविद्ययोः
आङ्गविद्येषु


अन्याः