आग्रायण शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आग्रायणः
आग्रायणौ
आग्रायणाः
सम्बोधन
आग्रायण
आग्रायणौ
आग्रायणाः
द्वितीया
आग्रायणम्
आग्रायणौ
आग्रायणान्
तृतीया
आग्रायणेन
आग्रायणाभ्याम्
आग्रायणैः
चतुर्थी
आग्रायणाय
आग्रायणाभ्याम्
आग्रायणेभ्यः
पञ्चमी
आग्रायणात् / आग्रायणाद्
आग्रायणाभ्याम्
आग्रायणेभ्यः
षष्ठी
आग्रायणस्य
आग्रायणयोः
आग्रायणानाम्
सप्तमी
आग्रायणे
आग्रायणयोः
आग्रायणेषु
 
एक
द्वि
बहु
प्रथमा
आग्रायणः
आग्रायणौ
आग्रायणाः
सम्बोधन
आग्रायण
आग्रायणौ
आग्रायणाः
द्वितीया
आग्रायणम्
आग्रायणौ
आग्रायणान्
तृतीया
आग्रायणेन
आग्रायणाभ्याम्
आग्रायणैः
चतुर्थी
आग्रायणाय
आग्रायणाभ्याम्
आग्रायणेभ्यः
पञ्चमी
आग्रायणात् / आग्रायणाद्
आग्रायणाभ्याम्
आग्रायणेभ्यः
षष्ठी
आग्रायणस्य
आग्रायणयोः
आग्रायणानाम्
सप्तमी
आग्रायणे
आग्रायणयोः
आग्रायणेषु