आग्रहायणिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आग्रहायणिकः
आग्रहायणिकौ
आग्रहायणिकाः
सम्बोधन
आग्रहायणिक
आग्रहायणिकौ
आग्रहायणिकाः
द्वितीया
आग्रहायणिकम्
आग्रहायणिकौ
आग्रहायणिकान्
तृतीया
आग्रहायणिकेन
आग्रहायणिकाभ्याम्
आग्रहायणिकैः
चतुर्थी
आग्रहायणिकाय
आग्रहायणिकाभ्याम्
आग्रहायणिकेभ्यः
पञ्चमी
आग्रहायणिकात् / आग्रहायणिकाद्
आग्रहायणिकाभ्याम्
आग्रहायणिकेभ्यः
षष्ठी
आग्रहायणिकस्य
आग्रहायणिकयोः
आग्रहायणिकानाम्
सप्तमी
आग्रहायणिके
आग्रहायणिकयोः
आग्रहायणिकेषु
 
एक
द्वि
बहु
प्रथमा
आग्रहायणिकः
आग्रहायणिकौ
आग्रहायणिकाः
सम्बोधन
आग्रहायणिक
आग्रहायणिकौ
आग्रहायणिकाः
द्वितीया
आग्रहायणिकम्
आग्रहायणिकौ
आग्रहायणिकान्
तृतीया
आग्रहायणिकेन
आग्रहायणिकाभ्याम्
आग्रहायणिकैः
चतुर्थी
आग्रहायणिकाय
आग्रहायणिकाभ्याम्
आग्रहायणिकेभ्यः
पञ्चमी
आग्रहायणिकात् / आग्रहायणिकाद्
आग्रहायणिकाभ्याम्
आग्रहायणिकेभ्यः
षष्ठी
आग्रहायणिकस्य
आग्रहायणिकयोः
आग्रहायणिकानाम्
सप्तमी
आग्रहायणिके
आग्रहायणिकयोः
आग्रहायणिकेषु


अन्याः