आग्रहायण शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आग्रहायणः
आग्रहायणौ
आग्रहायणाः
सम्बोधन
आग्रहायण
आग्रहायणौ
आग्रहायणाः
द्वितीया
आग्रहायणम्
आग्रहायणौ
आग्रहायणान्
तृतीया
आग्रहायणेन
आग्रहायणाभ्याम्
आग्रहायणैः
चतुर्थी
आग्रहायणाय
आग्रहायणाभ्याम्
आग्रहायणेभ्यः
पञ्चमी
आग्रहायणात् / आग्रहायणाद्
आग्रहायणाभ्याम्
आग्रहायणेभ्यः
षष्ठी
आग्रहायणस्य
आग्रहायणयोः
आग्रहायणानाम्
सप्तमी
आग्रहायणे
आग्रहायणयोः
आग्रहायणेषु
 
एक
द्वि
बहु
प्रथमा
आग्रहायणः
आग्रहायणौ
आग्रहायणाः
सम्बोधन
आग्रहायण
आग्रहायणौ
आग्रहायणाः
द्वितीया
आग्रहायणम्
आग्रहायणौ
आग्रहायणान्
तृतीया
आग्रहायणेन
आग्रहायणाभ्याम्
आग्रहायणैः
चतुर्थी
आग्रहायणाय
आग्रहायणाभ्याम्
आग्रहायणेभ्यः
पञ्चमी
आग्रहायणात् / आग्रहायणाद्
आग्रहायणाभ्याम्
आग्रहायणेभ्यः
षष्ठी
आग्रहायणस्य
आग्रहायणयोः
आग्रहायणानाम्
सप्तमी
आग्रहायणे
आग्रहायणयोः
आग्रहायणेषु


अन्याः