आग्निष्टोमिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आग्निष्टोमिकः
आग्निष्टोमिकौ
आग्निष्टोमिकाः
सम्बोधन
आग्निष्टोमिक
आग्निष्टोमिकौ
आग्निष्टोमिकाः
द्वितीया
आग्निष्टोमिकम्
आग्निष्टोमिकौ
आग्निष्टोमिकान्
तृतीया
आग्निष्टोमिकेन
आग्निष्टोमिकाभ्याम्
आग्निष्टोमिकैः
चतुर्थी
आग्निष्टोमिकाय
आग्निष्टोमिकाभ्याम्
आग्निष्टोमिकेभ्यः
पञ्चमी
आग्निष्टोमिकात् / आग्निष्टोमिकाद्
आग्निष्टोमिकाभ्याम्
आग्निष्टोमिकेभ्यः
षष्ठी
आग्निष्टोमिकस्य
आग्निष्टोमिकयोः
आग्निष्टोमिकानाम्
सप्तमी
आग्निष्टोमिके
आग्निष्टोमिकयोः
आग्निष्टोमिकेषु
 
एक
द्वि
बहु
प्रथमा
आग्निष्टोमिकः
आग्निष्टोमिकौ
आग्निष्टोमिकाः
सम्बोधन
आग्निष्टोमिक
आग्निष्टोमिकौ
आग्निष्टोमिकाः
द्वितीया
आग्निष्टोमिकम्
आग्निष्टोमिकौ
आग्निष्टोमिकान्
तृतीया
आग्निष्टोमिकेन
आग्निष्टोमिकाभ्याम्
आग्निष्टोमिकैः
चतुर्थी
आग्निष्टोमिकाय
आग्निष्टोमिकाभ्याम्
आग्निष्टोमिकेभ्यः
पञ्चमी
आग्निष्टोमिकात् / आग्निष्टोमिकाद्
आग्निष्टोमिकाभ्याम्
आग्निष्टोमिकेभ्यः
षष्ठी
आग्निष्टोमिकस्य
आग्निष्टोमिकयोः
आग्निष्टोमिकानाम्
सप्तमी
आग्निष्टोमिके
आग्निष्टोमिकयोः
आग्निष्टोमिकेषु


अन्याः