आग्निवेश्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आग्निवेश्यः
आग्निवेश्यौ
आग्निवेश्याः
सम्बोधन
आग्निवेश्य
आग्निवेश्यौ
आग्निवेश्याः
द्वितीया
आग्निवेश्यम्
आग्निवेश्यौ
आग्निवेश्यान्
तृतीया
आग्निवेश्येन
आग्निवेश्याभ्याम्
आग्निवेश्यैः
चतुर्थी
आग्निवेश्याय
आग्निवेश्याभ्याम्
आग्निवेश्येभ्यः
पञ्चमी
आग्निवेश्यात् / आग्निवेश्याद्
आग्निवेश्याभ्याम्
आग्निवेश्येभ्यः
षष्ठी
आग्निवेश्यस्य
आग्निवेश्ययोः
आग्निवेश्यानाम्
सप्तमी
आग्निवेश्ये
आग्निवेश्ययोः
आग्निवेश्येषु
 
एक
द्वि
बहु
प्रथमा
आग्निवेश्यः
आग्निवेश्यौ
आग्निवेश्याः
सम्बोधन
आग्निवेश्य
आग्निवेश्यौ
आग्निवेश्याः
द्वितीया
आग्निवेश्यम्
आग्निवेश्यौ
आग्निवेश्यान्
तृतीया
आग्निवेश्येन
आग्निवेश्याभ्याम्
आग्निवेश्यैः
चतुर्थी
आग्निवेश्याय
आग्निवेश्याभ्याम्
आग्निवेश्येभ्यः
पञ्चमी
आग्निवेश्यात् / आग्निवेश्याद्
आग्निवेश्याभ्याम्
आग्निवेश्येभ्यः
षष्ठी
आग्निवेश्यस्य
आग्निवेश्ययोः
आग्निवेश्यानाम्
सप्तमी
आग्निवेश्ये
आग्निवेश्ययोः
आग्निवेश्येषु