आगत शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आगतः
आगतौ
आगताः
सम्बोधन
आगत
आगतौ
आगताः
द्वितीया
आगतम्
आगतौ
आगतान्
तृतीया
आगतेन
आगताभ्याम्
आगतैः
चतुर्थी
आगताय
आगताभ्याम्
आगतेभ्यः
पञ्चमी
आगतात् / आगताद्
आगताभ्याम्
आगतेभ्यः
षष्ठी
आगतस्य
आगतयोः
आगतानाम्
सप्तमी
आगते
आगतयोः
आगतेषु
 
एक
द्वि
बहु
प्रथमा
आगतः
आगतौ
आगताः
सम्बोधन
आगत
आगतौ
आगताः
द्वितीया
आगतम्
आगतौ
आगतान्
तृतीया
आगतेन
आगताभ्याम्
आगतैः
चतुर्थी
आगताय
आगताभ्याम्
आगतेभ्यः
पञ्चमी
आगतात् / आगताद्
आगताभ्याम्
आगतेभ्यः
षष्ठी
आगतस्य
आगतयोः
आगतानाम्
सप्तमी
आगते
आगतयोः
आगतेषु


अन्याः