आख्यान शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आख्यानम्
आख्याने
आख्यानानि
सम्बोधन
आख्यान
आख्याने
आख्यानानि
द्वितीया
आख्यानम्
आख्याने
आख्यानानि
तृतीया
आख्यानेन
आख्यानाभ्याम्
आख्यानैः
चतुर्थी
आख्यानाय
आख्यानाभ्याम्
आख्यानेभ्यः
पञ्चमी
आख्यानात् / आख्यानाद्
आख्यानाभ्याम्
आख्यानेभ्यः
षष्ठी
आख्यानस्य
आख्यानयोः
आख्यानानाम्
सप्तमी
आख्याने
आख्यानयोः
आख्यानेषु
 
एक
द्वि
बहु
प्रथमा
आख्यानम्
आख्याने
आख्यानानि
सम्बोधन
आख्यान
आख्याने
आख्यानानि
द्वितीया
आख्यानम्
आख्याने
आख्यानानि
तृतीया
आख्यानेन
आख्यानाभ्याम्
आख्यानैः
चतुर्थी
आख्यानाय
आख्यानाभ्याम्
आख्यानेभ्यः
पञ्चमी
आख्यानात् / आख्यानाद्
आख्यानाभ्याम्
आख्यानेभ्यः
षष्ठी
आख्यानस्य
आख्यानयोः
आख्यानानाम्
सप्तमी
आख्याने
आख्यानयोः
आख्यानेषु