आख्यात शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आख्यातम्
आख्याते
आख्यातानि
सम्बोधन
आख्यात
आख्याते
आख्यातानि
द्वितीया
आख्यातम्
आख्याते
आख्यातानि
तृतीया
आख्यातेन
आख्याताभ्याम्
आख्यातैः
चतुर्थी
आख्याताय
आख्याताभ्याम्
आख्यातेभ्यः
पञ्चमी
आख्यातात् / आख्याताद्
आख्याताभ्याम्
आख्यातेभ्यः
षष्ठी
आख्यातस्य
आख्यातयोः
आख्यातानाम्
सप्तमी
आख्याते
आख्यातयोः
आख्यातेषु
 
एक
द्वि
बहु
प्रथमा
आख्यातम्
आख्याते
आख्यातानि
सम्बोधन
आख्यात
आख्याते
आख्यातानि
द्वितीया
आख्यातम्
आख्याते
आख्यातानि
तृतीया
आख्यातेन
आख्याताभ्याम्
आख्यातैः
चतुर्थी
आख्याताय
आख्याताभ्याम्
आख्यातेभ्यः
पञ्चमी
आख्यातात् / आख्याताद्
आख्याताभ्याम्
आख्यातेभ्यः
षष्ठी
आख्यातस्य
आख्यातयोः
आख्यातानाम्
सप्तमी
आख्याते
आख्यातयोः
आख्यातेषु