आक्षिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आक्षिकः
आक्षिकौ
आक्षिकाः
सम्बोधन
आक्षिक
आक्षिकौ
आक्षिकाः
द्वितीया
आक्षिकम्
आक्षिकौ
आक्षिकान्
तृतीया
आक्षिकेण
आक्षिकाभ्याम्
आक्षिकैः
चतुर्थी
आक्षिकाय
आक्षिकाभ्याम्
आक्षिकेभ्यः
पञ्चमी
आक्षिकात् / आक्षिकाद्
आक्षिकाभ्याम्
आक्षिकेभ्यः
षष्ठी
आक्षिकस्य
आक्षिकयोः
आक्षिकाणाम्
सप्तमी
आक्षिके
आक्षिकयोः
आक्षिकेषु
 
एक
द्वि
बहु
प्रथमा
आक्षिकः
आक्षिकौ
आक्षिकाः
सम्बोधन
आक्षिक
आक्षिकौ
आक्षिकाः
द्वितीया
आक्षिकम्
आक्षिकौ
आक्षिकान्
तृतीया
आक्षिकेण
आक्षिकाभ्याम्
आक्षिकैः
चतुर्थी
आक्षिकाय
आक्षिकाभ्याम्
आक्षिकेभ्यः
पञ्चमी
आक्षिकात् / आक्षिकाद्
आक्षिकाभ्याम्
आक्षिकेभ्यः
षष्ठी
आक्षिकस्य
आक्षिकयोः
आक्षिकाणाम्
सप्तमी
आक्षिके
आक्षिकयोः
आक्षिकेषु


अन्याः