आक्रन्दयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आक्रन्दयितव्यः
आक्रन्दयितव्यौ
आक्रन्दयितव्याः
सम्बोधन
आक्रन्दयितव्य
आक्रन्दयितव्यौ
आक्रन्दयितव्याः
द्वितीया
आक्रन्दयितव्यम्
आक्रन्दयितव्यौ
आक्रन्दयितव्यान्
तृतीया
आक्रन्दयितव्येन
आक्रन्दयितव्याभ्याम्
आक्रन्दयितव्यैः
चतुर्थी
आक्रन्दयितव्याय
आक्रन्दयितव्याभ्याम्
आक्रन्दयितव्येभ्यः
पञ्चमी
आक्रन्दयितव्यात् / आक्रन्दयितव्याद्
आक्रन्दयितव्याभ्याम्
आक्रन्दयितव्येभ्यः
षष्ठी
आक्रन्दयितव्यस्य
आक्रन्दयितव्ययोः
आक्रन्दयितव्यानाम्
सप्तमी
आक्रन्दयितव्ये
आक्रन्दयितव्ययोः
आक्रन्दयितव्येषु
 
एक
द्वि
बहु
प्रथमा
आक्रन्दयितव्यः
आक्रन्दयितव्यौ
आक्रन्दयितव्याः
सम्बोधन
आक्रन्दयितव्य
आक्रन्दयितव्यौ
आक्रन्दयितव्याः
द्वितीया
आक्रन्दयितव्यम्
आक्रन्दयितव्यौ
आक्रन्दयितव्यान्
तृतीया
आक्रन्दयितव्येन
आक्रन्दयितव्याभ्याम्
आक्रन्दयितव्यैः
चतुर्थी
आक्रन्दयितव्याय
आक्रन्दयितव्याभ्याम्
आक्रन्दयितव्येभ्यः
पञ्चमी
आक्रन्दयितव्यात् / आक्रन्दयितव्याद्
आक्रन्दयितव्याभ्याम्
आक्रन्दयितव्येभ्यः
षष्ठी
आक्रन्दयितव्यस्य
आक्रन्दयितव्ययोः
आक्रन्दयितव्यानाम्
सप्तमी
आक्रन्दयितव्ये
आक्रन्दयितव्ययोः
आक्रन्दयितव्येषु


अन्याः