आकरिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आकरिकः
आकरिकौ
आकरिकाः
सम्बोधन
आकरिक
आकरिकौ
आकरिकाः
द्वितीया
आकरिकम्
आकरिकौ
आकरिकान्
तृतीया
आकरिकेण
आकरिकाभ्याम्
आकरिकैः
चतुर्थी
आकरिकाय
आकरिकाभ्याम्
आकरिकेभ्यः
पञ्चमी
आकरिकात् / आकरिकाद्
आकरिकाभ्याम्
आकरिकेभ्यः
षष्ठी
आकरिकस्य
आकरिकयोः
आकरिकाणाम्
सप्तमी
आकरिके
आकरिकयोः
आकरिकेषु
 
एक
द्वि
बहु
प्रथमा
आकरिकः
आकरिकौ
आकरिकाः
सम्बोधन
आकरिक
आकरिकौ
आकरिकाः
द्वितीया
आकरिकम्
आकरिकौ
आकरिकान्
तृतीया
आकरिकेण
आकरिकाभ्याम्
आकरिकैः
चतुर्थी
आकरिकाय
आकरिकाभ्याम्
आकरिकेभ्यः
पञ्चमी
आकरिकात् / आकरिकाद्
आकरिकाभ्याम्
आकरिकेभ्यः
षष्ठी
आकरिकस्य
आकरिकयोः
आकरिकाणाम्
सप्तमी
आकरिके
आकरिकयोः
आकरिकेषु


अन्याः