आकक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आककः
आककौ
आककाः
सम्बोधन
आकक
आककौ
आककाः
द्वितीया
आककम्
आककौ
आककान्
तृतीया
आककेन
आककाभ्याम्
आककैः
चतुर्थी
आककाय
आककाभ्याम्
आककेभ्यः
पञ्चमी
आककात् / आककाद्
आककाभ्याम्
आककेभ्यः
षष्ठी
आककस्य
आककयोः
आककानाम्
सप्तमी
आकके
आककयोः
आककेषु
 
एक
द्वि
बहु
प्रथमा
आककः
आककौ
आककाः
सम्बोधन
आकक
आककौ
आककाः
द्वितीया
आककम्
आककौ
आककान्
तृतीया
आककेन
आककाभ्याम्
आककैः
चतुर्थी
आककाय
आककाभ्याम्
आककेभ्यः
पञ्चमी
आककात् / आककाद्
आककाभ्याम्
आककेभ्यः
षष्ठी
आककस्य
आककयोः
आककानाम्
सप्तमी
आकके
आककयोः
आककेषु


अन्याः