आंजनेय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आंजनेयः
आंजनेयौ
आंजनेयाः
सम्बोधन
आंजनेय
आंजनेयौ
आंजनेयाः
द्वितीया
आंजनेयम्
आंजनेयौ
आंजनेयान्
तृतीया
आंजनेयेन
आंजनेयाभ्याम्
आंजनेयैः
चतुर्थी
आंजनेयाय
आंजनेयाभ्याम्
आंजनेयेभ्यः
पञ्चमी
आंजनेयात् / आंजनेयाद्
आंजनेयाभ्याम्
आंजनेयेभ्यः
षष्ठी
आंजनेयस्य
आंजनेययोः
आंजनेयानाम्
सप्तमी
आंजनेये
आंजनेययोः
आंजनेयेषु
 
एक
द्वि
बहु
प्रथमा
आंजनेयः
आंजनेयौ
आंजनेयाः
सम्बोधन
आंजनेय
आंजनेयौ
आंजनेयाः
द्वितीया
आंजनेयम्
आंजनेयौ
आंजनेयान्
तृतीया
आंजनेयेन
आंजनेयाभ्याम्
आंजनेयैः
चतुर्थी
आंजनेयाय
आंजनेयाभ्याम्
आंजनेयेभ्यः
पञ्चमी
आंजनेयात् / आंजनेयाद्
आंजनेयाभ्याम्
आंजनेयेभ्यः
षष्ठी
आंजनेयस्य
आंजनेययोः
आंजनेयानाम्
सप्तमी
आंजनेये
आंजनेययोः
आंजनेयेषु