अहित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अहितः
अहितौ
अहिताः
सम्बोधन
अहित
अहितौ
अहिताः
द्वितीया
अहितम्
अहितौ
अहितान्
तृतीया
अहितेन
अहिताभ्याम्
अहितैः
चतुर्थी
अहिताय
अहिताभ्याम्
अहितेभ्यः
पञ्चमी
अहितात् / अहिताद्
अहिताभ्याम्
अहितेभ्यः
षष्ठी
अहितस्य
अहितयोः
अहितानाम्
सप्तमी
अहिते
अहितयोः
अहितेषु
 
एक
द्वि
बहु
प्रथमा
अहितः
अहितौ
अहिताः
सम्बोधन
अहित
अहितौ
अहिताः
द्वितीया
अहितम्
अहितौ
अहितान्
तृतीया
अहितेन
अहिताभ्याम्
अहितैः
चतुर्थी
अहिताय
अहिताभ्याम्
अहितेभ्यः
पञ्चमी
अहितात् / अहिताद्
अहिताभ्याम्
अहितेभ्यः
षष्ठी
अहितस्य
अहितयोः
अहितानाम्
सप्तमी
अहिते
अहितयोः
अहितेषु


अन्याः