अहर्गण शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अहर्गणः
अहर्गणौ
अहर्गणाः
सम्बोधन
अहर्गण
अहर्गणौ
अहर्गणाः
द्वितीया
अहर्गणम्
अहर्गणौ
अहर्गणान्
तृतीया
अहर्गणेन
अहर्गणाभ्याम्
अहर्गणैः
चतुर्थी
अहर्गणाय
अहर्गणाभ्याम्
अहर्गणेभ्यः
पञ्चमी
अहर्गणात् / अहर्गणाद्
अहर्गणाभ्याम्
अहर्गणेभ्यः
षष्ठी
अहर्गणस्य
अहर्गणयोः
अहर्गणानाम्
सप्तमी
अहर्गणे
अहर्गणयोः
अहर्गणेषु
 
एक
द्वि
बहु
प्रथमा
अहर्गणः
अहर्गणौ
अहर्गणाः
सम्बोधन
अहर्गण
अहर्गणौ
अहर्गणाः
द्वितीया
अहर्गणम्
अहर्गणौ
अहर्गणान्
तृतीया
अहर्गणेन
अहर्गणाभ्याम्
अहर्गणैः
चतुर्थी
अहर्गणाय
अहर्गणाभ्याम्
अहर्गणेभ्यः
पञ्चमी
अहर्गणात् / अहर्गणाद्
अहर्गणाभ्याम्
अहर्गणेभ्यः
षष्ठी
अहर्गणस्य
अहर्गणयोः
अहर्गणानाम्
सप्तमी
अहर्गणे
अहर्गणयोः
अहर्गणेषु