अहन् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अहः
अह्नी / अहनी
अहानि
सम्बोधन
अह / अहः
अह्नी / अहनी
अहानि
द्वितीया
अहः
अह्नी / अहनी
अहानि
तृतीया
अह्ना
अहोभ्याम्
अहोभिः
चतुर्थी
अह्ने
अहोभ्याम्
अहोभ्यः
पञ्चमी
अह्नः
अहोभ्याम्
अहोभ्यः
षष्ठी
अह्नः
अह्नोः
अह्नाम्
सप्तमी
अह्नि / अहनि
अह्नोः
अहःसु / अहस्सु
 
एक
द्वि
बहु
प्रथमा
अहः
अह्नी / अहनी
अहानि
सम्बोधन
अह / अहः
अह्नी / अहनी
अहानि
द्वितीया
अहः
अह्नी / अहनी
अहानि
तृतीया
अह्ना
अहोभ्याम्
अहोभिः
चतुर्थी
अह्ने
अहोभ्याम्
अहोभ्यः
पञ्चमी
अह्नः
अहोभ्याम्
अहोभ्यः
षष्ठी
अह्नः
अह्नोः
अह्नाम्
सप्तमी
अह्नि / अहनि
अह्नोः
अहःसु / अहस्सु