अष्ट शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अष्टः
अष्टौ
अष्टाः
सम्बोधन
अष्ट
अष्टौ
अष्टाः
द्वितीया
अष्टम्
अष्टौ
अष्टान्
तृतीया
अष्टेन
अष्टाभ्याम्
अष्टैः
चतुर्थी
अष्टाय
अष्टाभ्याम्
अष्टेभ्यः
पञ्चमी
अष्टात् / अष्टाद्
अष्टाभ्याम्
अष्टेभ्यः
षष्ठी
अष्टस्य
अष्टयोः
अष्टानाम्
सप्तमी
अष्टे
अष्टयोः
अष्टेषु
 
एक
द्वि
बहु
प्रथमा
अष्टः
अष्टौ
अष्टाः
सम्बोधन
अष्ट
अष्टौ
अष्टाः
द्वितीया
अष्टम्
अष्टौ
अष्टान्
तृतीया
अष्टेन
अष्टाभ्याम्
अष्टैः
चतुर्थी
अष्टाय
अष्टाभ्याम्
अष्टेभ्यः
पञ्चमी
अष्टात् / अष्टाद्
अष्टाभ्याम्
अष्टेभ्यः
षष्ठी
अष्टस्य
अष्टयोः
अष्टानाम्
सप्तमी
अष्टे
अष्टयोः
अष्टेषु


अन्याः