अश्वावतान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अश्वावतानः
अश्वावतानौ
अश्वावतानाः
सम्बोधन
अश्वावतान
अश्वावतानौ
अश्वावतानाः
द्वितीया
अश्वावतानम्
अश्वावतानौ
अश्वावतानान्
तृतीया
अश्वावतानेन
अश्वावतानाभ्याम्
अश्वावतानैः
चतुर्थी
अश्वावतानाय
अश्वावतानाभ्याम्
अश्वावतानेभ्यः
पञ्चमी
अश्वावतानात् / अश्वावतानाद्
अश्वावतानाभ्याम्
अश्वावतानेभ्यः
षष्ठी
अश्वावतानस्य
अश्वावतानयोः
अश्वावतानानाम्
सप्तमी
अश्वावताने
अश्वावतानयोः
अश्वावतानेषु
 
एक
द्वि
बहु
प्रथमा
अश्वावतानः
अश्वावतानौ
अश्वावतानाः
सम्बोधन
अश्वावतान
अश्वावतानौ
अश्वावतानाः
द्वितीया
अश्वावतानम्
अश्वावतानौ
अश्वावतानान्
तृतीया
अश्वावतानेन
अश्वावतानाभ्याम्
अश्वावतानैः
चतुर्थी
अश्वावतानाय
अश्वावतानाभ्याम्
अश्वावतानेभ्यः
पञ्चमी
अश्वावतानात् / अश्वावतानाद्
अश्वावतानाभ्याम्
अश्वावतानेभ्यः
षष्ठी
अश्वावतानस्य
अश्वावतानयोः
अश्वावतानानाम्
सप्तमी
अश्वावताने
अश्वावतानयोः
अश्वावतानेषु