अश्वमेध शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अश्वमेधः
अश्वमेधौ
अश्वमेधाः
सम्बोधन
अश्वमेध
अश्वमेधौ
अश्वमेधाः
द्वितीया
अश्वमेधम्
अश्वमेधौ
अश्वमेधान्
तृतीया
अश्वमेधेन
अश्वमेधाभ्याम्
अश्वमेधैः
चतुर्थी
अश्वमेधाय
अश्वमेधाभ्याम्
अश्वमेधेभ्यः
पञ्चमी
अश्वमेधात् / अश्वमेधाद्
अश्वमेधाभ्याम्
अश्वमेधेभ्यः
षष्ठी
अश्वमेधस्य
अश्वमेधयोः
अश्वमेधानाम्
सप्तमी
अश्वमेधे
अश्वमेधयोः
अश्वमेधेषु
 
एक
द्वि
बहु
प्रथमा
अश्वमेधः
अश्वमेधौ
अश्वमेधाः
सम्बोधन
अश्वमेध
अश्वमेधौ
अश्वमेधाः
द्वितीया
अश्वमेधम्
अश्वमेधौ
अश्वमेधान्
तृतीया
अश्वमेधेन
अश्वमेधाभ्याम्
अश्वमेधैः
चतुर्थी
अश्वमेधाय
अश्वमेधाभ्याम्
अश्वमेधेभ्यः
पञ्चमी
अश्वमेधात् / अश्वमेधाद्
अश्वमेधाभ्याम्
अश्वमेधेभ्यः
षष्ठी
अश्वमेधस्य
अश्वमेधयोः
अश्वमेधानाम्
सप्तमी
अश्वमेधे
अश्वमेधयोः
अश्वमेधेषु