अश्वत्थ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अश्वत्थः
अश्वत्थौ
अश्वत्थाः
सम्बोधन
अश्वत्थ
अश्वत्थौ
अश्वत्थाः
द्वितीया
अश्वत्थम्
अश्वत्थौ
अश्वत्थान्
तृतीया
अश्वत्थेन
अश्वत्थाभ्याम्
अश्वत्थैः
चतुर्थी
अश्वत्थाय
अश्वत्थाभ्याम्
अश्वत्थेभ्यः
पञ्चमी
अश्वत्थात् / अश्वत्थाद्
अश्वत्थाभ्याम्
अश्वत्थेभ्यः
षष्ठी
अश्वत्थस्य
अश्वत्थयोः
अश्वत्थानाम्
सप्तमी
अश्वत्थे
अश्वत्थयोः
अश्वत्थेषु
 
एक
द्वि
बहु
प्रथमा
अश्वत्थः
अश्वत्थौ
अश्वत्थाः
सम्बोधन
अश्वत्थ
अश्वत्थौ
अश्वत्थाः
द्वितीया
अश्वत्थम्
अश्वत्थौ
अश्वत्थान्
तृतीया
अश्वत्थेन
अश्वत्थाभ्याम्
अश्वत्थैः
चतुर्थी
अश्वत्थाय
अश्वत्थाभ्याम्
अश्वत्थेभ्यः
पञ्चमी
अश्वत्थात् / अश्वत्थाद्
अश्वत्थाभ्याम्
अश्वत्थेभ्यः
षष्ठी
अश्वत्थस्य
अश्वत्थयोः
अश्वत्थानाम्
सप्तमी
अश्वत्थे
अश्वत्थयोः
अश्वत्थेषु