अश्व शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अश्वः
अश्वौ
अश्वाः
सम्बोधन
अश्व
अश्वौ
अश्वाः
द्वितीया
अश्वम्
अश्वौ
अश्वान्
तृतीया
अश्वेन
अश्वाभ्याम्
अश्वैः
चतुर्थी
अश्वाय
अश्वाभ्याम्
अश्वेभ्यः
पञ्चमी
अश्वात् / अश्वाद्
अश्वाभ्याम्
अश्वेभ्यः
षष्ठी
अश्वस्य
अश्वयोः
अश्वानाम्
सप्तमी
अश्वे
अश्वयोः
अश्वेषु
 
एक
द्वि
बहु
प्रथमा
अश्वः
अश्वौ
अश्वाः
सम्बोधन
अश्व
अश्वौ
अश्वाः
द्वितीया
अश्वम्
अश्वौ
अश्वान्
तृतीया
अश्वेन
अश्वाभ्याम्
अश्वैः
चतुर्थी
अश्वाय
अश्वाभ्याम्
अश्वेभ्यः
पञ्चमी
अश्वात् / अश्वाद्
अश्वाभ्याम्
अश्वेभ्यः
षष्ठी
अश्वस्य
अश्वयोः
अश्वानाम्
सप्तमी
अश्वे
अश्वयोः
अश्वेषु


अन्याः