अश्मलोष्ट्रन्याय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अश्मलोष्ट्रन्यायः
अश्मलोष्ट्रन्यायौ
अश्मलोष्ट्रन्यायाः
सम्बोधन
अश्मलोष्ट्रन्याय
अश्मलोष्ट्रन्यायौ
अश्मलोष्ट्रन्यायाः
द्वितीया
अश्मलोष्ट्रन्यायम्
अश्मलोष्ट्रन्यायौ
अश्मलोष्ट्रन्यायान्
तृतीया
अश्मलोष्ट्रन्यायेन
अश्मलोष्ट्रन्यायाभ्याम्
अश्मलोष्ट्रन्यायैः
चतुर्थी
अश्मलोष्ट्रन्यायाय
अश्मलोष्ट्रन्यायाभ्याम्
अश्मलोष्ट्रन्यायेभ्यः
पञ्चमी
अश्मलोष्ट्रन्यायात् / अश्मलोष्ट्रन्यायाद्
अश्मलोष्ट्रन्यायाभ्याम्
अश्मलोष्ट्रन्यायेभ्यः
षष्ठी
अश्मलोष्ट्रन्यायस्य
अश्मलोष्ट्रन्याययोः
अश्मलोष्ट्रन्यायानाम्
सप्तमी
अश्मलोष्ट्रन्याये
अश्मलोष्ट्रन्याययोः
अश्मलोष्ट्रन्यायेषु
 
एक
द्वि
बहु
प्रथमा
अश्मलोष्ट्रन्यायः
अश्मलोष्ट्रन्यायौ
अश्मलोष्ट्रन्यायाः
सम्बोधन
अश्मलोष्ट्रन्याय
अश्मलोष्ट्रन्यायौ
अश्मलोष्ट्रन्यायाः
द्वितीया
अश्मलोष्ट्रन्यायम्
अश्मलोष्ट्रन्यायौ
अश्मलोष्ट्रन्यायान्
तृतीया
अश्मलोष्ट्रन्यायेन
अश्मलोष्ट्रन्यायाभ्याम्
अश्मलोष्ट्रन्यायैः
चतुर्थी
अश्मलोष्ट्रन्यायाय
अश्मलोष्ट्रन्यायाभ्याम्
अश्मलोष्ट्रन्यायेभ्यः
पञ्चमी
अश्मलोष्ट्रन्यायात् / अश्मलोष्ट्रन्यायाद्
अश्मलोष्ट्रन्यायाभ्याम्
अश्मलोष्ट्रन्यायेभ्यः
षष्ठी
अश्मलोष्ट्रन्यायस्य
अश्मलोष्ट्रन्याययोः
अश्मलोष्ट्रन्यायानाम्
सप्तमी
अश्मलोष्ट्रन्याये
अश्मलोष्ट्रन्याययोः
अश्मलोष्ट्रन्यायेषु