अश्नुवान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अश्नुवानः
अश्नुवानौ
अश्नुवानाः
सम्बोधन
अश्नुवान
अश्नुवानौ
अश्नुवानाः
द्वितीया
अश्नुवानम्
अश्नुवानौ
अश्नुवानान्
तृतीया
अश्नुवानेन
अश्नुवानाभ्याम्
अश्नुवानैः
चतुर्थी
अश्नुवानाय
अश्नुवानाभ्याम्
अश्नुवानेभ्यः
पञ्चमी
अश्नुवानात् / अश्नुवानाद्
अश्नुवानाभ्याम्
अश्नुवानेभ्यः
षष्ठी
अश्नुवानस्य
अश्नुवानयोः
अश्नुवानानाम्
सप्तमी
अश्नुवाने
अश्नुवानयोः
अश्नुवानेषु
 
एक
द्वि
बहु
प्रथमा
अश्नुवानः
अश्नुवानौ
अश्नुवानाः
सम्बोधन
अश्नुवान
अश्नुवानौ
अश्नुवानाः
द्वितीया
अश्नुवानम्
अश्नुवानौ
अश्नुवानान्
तृतीया
अश्नुवानेन
अश्नुवानाभ्याम्
अश्नुवानैः
चतुर्थी
अश्नुवानाय
अश्नुवानाभ्याम्
अश्नुवानेभ्यः
पञ्चमी
अश्नुवानात् / अश्नुवानाद्
अश्नुवानाभ्याम्
अश्नुवानेभ्यः
षष्ठी
अश्नुवानस्य
अश्नुवानयोः
अश्नुवानानाम्
सप्तमी
अश्नुवाने
अश्नुवानयोः
अश्नुवानेषु


अन्याः