अशितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अशितव्यः
अशितव्यौ
अशितव्याः
सम्बोधन
अशितव्य
अशितव्यौ
अशितव्याः
द्वितीया
अशितव्यम्
अशितव्यौ
अशितव्यान्
तृतीया
अशितव्येन
अशितव्याभ्याम्
अशितव्यैः
चतुर्थी
अशितव्याय
अशितव्याभ्याम्
अशितव्येभ्यः
पञ्चमी
अशितव्यात् / अशितव्याद्
अशितव्याभ्याम्
अशितव्येभ्यः
षष्ठी
अशितव्यस्य
अशितव्ययोः
अशितव्यानाम्
सप्तमी
अशितव्ये
अशितव्ययोः
अशितव्येषु
 
एक
द्वि
बहु
प्रथमा
अशितव्यः
अशितव्यौ
अशितव्याः
सम्बोधन
अशितव्य
अशितव्यौ
अशितव्याः
द्वितीया
अशितव्यम्
अशितव्यौ
अशितव्यान्
तृतीया
अशितव्येन
अशितव्याभ्याम्
अशितव्यैः
चतुर्थी
अशितव्याय
अशितव्याभ्याम्
अशितव्येभ्यः
पञ्चमी
अशितव्यात् / अशितव्याद्
अशितव्याभ्याम्
अशितव्येभ्यः
षष्ठी
अशितव्यस्य
अशितव्ययोः
अशितव्यानाम्
सप्तमी
अशितव्ये
अशितव्ययोः
अशितव्येषु


अन्याः