अवोष्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अवोष्यः
अवोष्यौ
अवोष्याः
सम्बोधन
अवोष्य
अवोष्यौ
अवोष्याः
द्वितीया
अवोष्यम्
अवोष्यौ
अवोष्यान्
तृतीया
अवोष्येण
अवोष्याभ्याम्
अवोष्यैः
चतुर्थी
अवोष्याय
अवोष्याभ्याम्
अवोष्येभ्यः
पञ्चमी
अवोष्यात् / अवोष्याद्
अवोष्याभ्याम्
अवोष्येभ्यः
षष्ठी
अवोष्यस्य
अवोष्ययोः
अवोष्याणाम्
सप्तमी
अवोष्ये
अवोष्ययोः
अवोष्येषु
 
एक
द्वि
बहु
प्रथमा
अवोष्यः
अवोष्यौ
अवोष्याः
सम्बोधन
अवोष्य
अवोष्यौ
अवोष्याः
द्वितीया
अवोष्यम्
अवोष्यौ
अवोष्यान्
तृतीया
अवोष्येण
अवोष्याभ्याम्
अवोष्यैः
चतुर्थी
अवोष्याय
अवोष्याभ्याम्
अवोष्येभ्यः
पञ्चमी
अवोष्यात् / अवोष्याद्
अवोष्याभ्याम्
अवोष्येभ्यः
षष्ठी
अवोष्यस्य
अवोष्ययोः
अवोष्याणाम्
सप्तमी
अवोष्ये
अवोष्ययोः
अवोष्येषु


अन्याः