अवितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अवितव्यः
अवितव्यौ
अवितव्याः
सम्बोधन
अवितव्य
अवितव्यौ
अवितव्याः
द्वितीया
अवितव्यम्
अवितव्यौ
अवितव्यान्
तृतीया
अवितव्येन
अवितव्याभ्याम्
अवितव्यैः
चतुर्थी
अवितव्याय
अवितव्याभ्याम्
अवितव्येभ्यः
पञ्चमी
अवितव्यात् / अवितव्याद्
अवितव्याभ्याम्
अवितव्येभ्यः
षष्ठी
अवितव्यस्य
अवितव्ययोः
अवितव्यानाम्
सप्तमी
अवितव्ये
अवितव्ययोः
अवितव्येषु
 
एक
द्वि
बहु
प्रथमा
अवितव्यः
अवितव्यौ
अवितव्याः
सम्बोधन
अवितव्य
अवितव्यौ
अवितव्याः
द्वितीया
अवितव्यम्
अवितव्यौ
अवितव्यान्
तृतीया
अवितव्येन
अवितव्याभ्याम्
अवितव्यैः
चतुर्थी
अवितव्याय
अवितव्याभ्याम्
अवितव्येभ्यः
पञ्चमी
अवितव्यात् / अवितव्याद्
अवितव्याभ्याम्
अवितव्येभ्यः
षष्ठी
अवितव्यस्य
अवितव्ययोः
अवितव्यानाम्
सप्तमी
अवितव्ये
अवितव्ययोः
अवितव्येषु


अन्याः