अवित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अवितः
अवितौ
अविताः
सम्बोधन
अवित
अवितौ
अविताः
द्वितीया
अवितम्
अवितौ
अवितान्
तृतीया
अवितेन
अविताभ्याम्
अवितैः
चतुर्थी
अविताय
अविताभ्याम्
अवितेभ्यः
पञ्चमी
अवितात् / अविताद्
अविताभ्याम्
अवितेभ्यः
षष्ठी
अवितस्य
अवितयोः
अवितानाम्
सप्तमी
अविते
अवितयोः
अवितेषु
 
एक
द्वि
बहु
प्रथमा
अवितः
अवितौ
अविताः
सम्बोधन
अवित
अवितौ
अविताः
द्वितीया
अवितम्
अवितौ
अवितान्
तृतीया
अवितेन
अविताभ्याम्
अवितैः
चतुर्थी
अविताय
अविताभ्याम्
अवितेभ्यः
पञ्चमी
अवितात् / अविताद्
अविताभ्याम्
अवितेभ्यः
षष्ठी
अवितस्य
अवितयोः
अवितानाम्
सप्तमी
अविते
अवितयोः
अवितेषु


अन्याः