अवतार शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अवतारः
अवतारौ
अवताराः
सम्बोधन
अवतार
अवतारौ
अवताराः
द्वितीया
अवतारम्
अवतारौ
अवतारान्
तृतीया
अवतारेण
अवताराभ्याम्
अवतारैः
चतुर्थी
अवताराय
अवताराभ्याम्
अवतारेभ्यः
पञ्चमी
अवतारात् / अवताराद्
अवताराभ्याम्
अवतारेभ्यः
षष्ठी
अवतारस्य
अवतारयोः
अवताराणाम्
सप्तमी
अवतारे
अवतारयोः
अवतारेषु
 
एक
द्वि
बहु
प्रथमा
अवतारः
अवतारौ
अवताराः
सम्बोधन
अवतार
अवतारौ
अवताराः
द्वितीया
अवतारम्
अवतारौ
अवतारान्
तृतीया
अवतारेण
अवताराभ्याम्
अवतारैः
चतुर्थी
अवताराय
अवताराभ्याम्
अवतारेभ्यः
पञ्चमी
अवतारात् / अवताराद्
अवताराभ्याम्
अवतारेभ्यः
षष्ठी
अवतारस्य
अवतारयोः
अवताराणाम्
सप्तमी
अवतारे
अवतारयोः
अवतारेषु