अवट शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अवटः
अवटौ
अवटाः
सम्बोधन
अवट
अवटौ
अवटाः
द्वितीया
अवटम्
अवटौ
अवटान्
तृतीया
अवटेन
अवटाभ्याम्
अवटैः
चतुर्थी
अवटाय
अवटाभ्याम्
अवटेभ्यः
पञ्चमी
अवटात् / अवटाद्
अवटाभ्याम्
अवटेभ्यः
षष्ठी
अवटस्य
अवटयोः
अवटानाम्
सप्तमी
अवटे
अवटयोः
अवटेषु
 
एक
द्वि
बहु
प्रथमा
अवटः
अवटौ
अवटाः
सम्बोधन
अवट
अवटौ
अवटाः
द्वितीया
अवटम्
अवटौ
अवटान्
तृतीया
अवटेन
अवटाभ्याम्
अवटैः
चतुर्थी
अवटाय
अवटाभ्याम्
अवटेभ्यः
पञ्चमी
अवटात् / अवटाद्
अवटाभ्याम्
अवटेभ्यः
षष्ठी
अवटस्य
अवटयोः
अवटानाम्
सप्तमी
अवटे
अवटयोः
अवटेषु