अवगमन शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अवगमनम्
अवगमने
अवगमनानि
सम्बोधन
अवगमन
अवगमने
अवगमनानि
द्वितीया
अवगमनम्
अवगमने
अवगमनानि
तृतीया
अवगमनेन
अवगमनाभ्याम्
अवगमनैः
चतुर्थी
अवगमनाय
अवगमनाभ्याम्
अवगमनेभ्यः
पञ्चमी
अवगमनात् / अवगमनाद्
अवगमनाभ्याम्
अवगमनेभ्यः
षष्ठी
अवगमनस्य
अवगमनयोः
अवगमनानाम्
सप्तमी
अवगमने
अवगमनयोः
अवगमनेषु
 
एक
द्वि
बहु
प्रथमा
अवगमनम्
अवगमने
अवगमनानि
सम्बोधन
अवगमन
अवगमने
अवगमनानि
द्वितीया
अवगमनम्
अवगमने
अवगमनानि
तृतीया
अवगमनेन
अवगमनाभ्याम्
अवगमनैः
चतुर्थी
अवगमनाय
अवगमनाभ्याम्
अवगमनेभ्यः
पञ्चमी
अवगमनात् / अवगमनाद्
अवगमनाभ्याम्
अवगमनेभ्यः
षष्ठी
अवगमनस्य
अवगमनयोः
अवगमनानाम्
सप्तमी
अवगमने
अवगमनयोः
अवगमनेषु