अवकाश शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अवकाशः
अवकाशौ
अवकाशाः
सम्बोधन
अवकाश
अवकाशौ
अवकाशाः
द्वितीया
अवकाशम्
अवकाशौ
अवकाशान्
तृतीया
अवकाशेन
अवकाशाभ्याम्
अवकाशैः
चतुर्थी
अवकाशाय
अवकाशाभ्याम्
अवकाशेभ्यः
पञ्चमी
अवकाशात् / अवकाशाद्
अवकाशाभ्याम्
अवकाशेभ्यः
षष्ठी
अवकाशस्य
अवकाशयोः
अवकाशानाम्
सप्तमी
अवकाशे
अवकाशयोः
अवकाशेषु
 
एक
द्वि
बहु
प्रथमा
अवकाशः
अवकाशौ
अवकाशाः
सम्बोधन
अवकाश
अवकाशौ
अवकाशाः
द्वितीया
अवकाशम्
अवकाशौ
अवकाशान्
तृतीया
अवकाशेन
अवकाशाभ्याम्
अवकाशैः
चतुर्थी
अवकाशाय
अवकाशाभ्याम्
अवकाशेभ्यः
पञ्चमी
अवकाशात् / अवकाशाद्
अवकाशाभ्याम्
अवकाशेभ्यः
षष्ठी
अवकाशस्य
अवकाशयोः
अवकाशानाम्
सप्तमी
अवकाशे
अवकाशयोः
अवकाशेषु