अलित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अलितः
अलितौ
अलिताः
सम्बोधन
अलित
अलितौ
अलिताः
द्वितीया
अलितम्
अलितौ
अलितान्
तृतीया
अलितेन
अलिताभ्याम्
अलितैः
चतुर्थी
अलिताय
अलिताभ्याम्
अलितेभ्यः
पञ्चमी
अलितात् / अलिताद्
अलिताभ्याम्
अलितेभ्यः
षष्ठी
अलितस्य
अलितयोः
अलितानाम्
सप्तमी
अलिते
अलितयोः
अलितेषु
 
एक
द्वि
बहु
प्रथमा
अलितः
अलितौ
अलिताः
सम्बोधन
अलित
अलितौ
अलिताः
द्वितीया
अलितम्
अलितौ
अलितान्
तृतीया
अलितेन
अलिताभ्याम्
अलितैः
चतुर्थी
अलिताय
अलिताभ्याम्
अलितेभ्यः
पञ्चमी
अलितात् / अलिताद्
अलिताभ्याम्
अलितेभ्यः
षष्ठी
अलितस्य
अलितयोः
अलितानाम्
सप्तमी
अलिते
अलितयोः
अलितेषु


अन्याः