अर्हित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अर्हितः
अर्हितौ
अर्हिताः
सम्बोधन
अर्हित
अर्हितौ
अर्हिताः
द्वितीया
अर्हितम्
अर्हितौ
अर्हितान्
तृतीया
अर्हितेन
अर्हिताभ्याम्
अर्हितैः
चतुर्थी
अर्हिताय
अर्हिताभ्याम्
अर्हितेभ्यः
पञ्चमी
अर्हितात् / अर्हिताद्
अर्हिताभ्याम्
अर्हितेभ्यः
षष्ठी
अर्हितस्य
अर्हितयोः
अर्हितानाम्
सप्तमी
अर्हिते
अर्हितयोः
अर्हितेषु
 
एक
द्वि
बहु
प्रथमा
अर्हितः
अर्हितौ
अर्हिताः
सम्बोधन
अर्हित
अर्हितौ
अर्हिताः
द्वितीया
अर्हितम्
अर्हितौ
अर्हितान्
तृतीया
अर्हितेन
अर्हिताभ्याम्
अर्हितैः
चतुर्थी
अर्हिताय
अर्हिताभ्याम्
अर्हितेभ्यः
पञ्चमी
अर्हितात् / अर्हिताद्
अर्हिताभ्याम्
अर्हितेभ्यः
षष्ठी
अर्हितस्य
अर्हितयोः
अर्हितानाम्
सप्तमी
अर्हिते
अर्हितयोः
अर्हितेषु


अन्याः