अर्हणीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अर्हणीयः
अर्हणीयौ
अर्हणीयाः
सम्बोधन
अर्हणीय
अर्हणीयौ
अर्हणीयाः
द्वितीया
अर्हणीयम्
अर्हणीयौ
अर्हणीयान्
तृतीया
अर्हणीयेन
अर्हणीयाभ्याम्
अर्हणीयैः
चतुर्थी
अर्हणीयाय
अर्हणीयाभ्याम्
अर्हणीयेभ्यः
पञ्चमी
अर्हणीयात् / अर्हणीयाद्
अर्हणीयाभ्याम्
अर्हणीयेभ्यः
षष्ठी
अर्हणीयस्य
अर्हणीययोः
अर्हणीयानाम्
सप्तमी
अर्हणीये
अर्हणीययोः
अर्हणीयेषु
 
एक
द्वि
बहु
प्रथमा
अर्हणीयः
अर्हणीयौ
अर्हणीयाः
सम्बोधन
अर्हणीय
अर्हणीयौ
अर्हणीयाः
द्वितीया
अर्हणीयम्
अर्हणीयौ
अर्हणीयान्
तृतीया
अर्हणीयेन
अर्हणीयाभ्याम्
अर्हणीयैः
चतुर्थी
अर्हणीयाय
अर्हणीयाभ्याम्
अर्हणीयेभ्यः
पञ्चमी
अर्हणीयात् / अर्हणीयाद्
अर्हणीयाभ्याम्
अर्हणीयेभ्यः
षष्ठी
अर्हणीयस्य
अर्हणीययोः
अर्हणीयानाम्
सप्तमी
अर्हणीये
अर्हणीययोः
अर्हणीयेषु


अन्याः