अर्षणीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अर्षणीयः
अर्षणीयौ
अर्षणीयाः
सम्बोधन
अर्षणीय
अर्षणीयौ
अर्षणीयाः
द्वितीया
अर्षणीयम्
अर्षणीयौ
अर्षणीयान्
तृतीया
अर्षणीयेन
अर्षणीयाभ्याम्
अर्षणीयैः
चतुर्थी
अर्षणीयाय
अर्षणीयाभ्याम्
अर्षणीयेभ्यः
पञ्चमी
अर्षणीयात् / अर्षणीयाद्
अर्षणीयाभ्याम्
अर्षणीयेभ्यः
षष्ठी
अर्षणीयस्य
अर्षणीययोः
अर्षणीयानाम्
सप्तमी
अर्षणीये
अर्षणीययोः
अर्षणीयेषु
 
एक
द्वि
बहु
प्रथमा
अर्षणीयः
अर्षणीयौ
अर्षणीयाः
सम्बोधन
अर्षणीय
अर्षणीयौ
अर्षणीयाः
द्वितीया
अर्षणीयम्
अर्षणीयौ
अर्षणीयान्
तृतीया
अर्षणीयेन
अर्षणीयाभ्याम्
अर्षणीयैः
चतुर्थी
अर्षणीयाय
अर्षणीयाभ्याम्
अर्षणीयेभ्यः
पञ्चमी
अर्षणीयात् / अर्षणीयाद्
अर्षणीयाभ्याम्
अर्षणीयेभ्यः
षष्ठी
अर्षणीयस्य
अर्षणीययोः
अर्षणीयानाम्
सप्तमी
अर्षणीये
अर्षणीययोः
अर्षणीयेषु


अन्याः