अर्वित शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अर्वितम्
अर्विते
अर्वितानि
सम्बोधन
अर्वित
अर्विते
अर्वितानि
द्वितीया
अर्वितम्
अर्विते
अर्वितानि
तृतीया
अर्वितेन
अर्विताभ्याम्
अर्वितैः
चतुर्थी
अर्विताय
अर्विताभ्याम्
अर्वितेभ्यः
पञ्चमी
अर्वितात् / अर्विताद्
अर्विताभ्याम्
अर्वितेभ्यः
षष्ठी
अर्वितस्य
अर्वितयोः
अर्वितानाम्
सप्तमी
अर्विते
अर्वितयोः
अर्वितेषु
 
एक
द्वि
बहु
प्रथमा
अर्वितम्
अर्विते
अर्वितानि
सम्बोधन
अर्वित
अर्विते
अर्वितानि
द्वितीया
अर्वितम्
अर्विते
अर्वितानि
तृतीया
अर्वितेन
अर्विताभ्याम्
अर्वितैः
चतुर्थी
अर्विताय
अर्विताभ्याम्
अर्वितेभ्यः
पञ्चमी
अर्वितात् / अर्विताद्
अर्विताभ्याम्
अर्वितेभ्यः
षष्ठी
अर्वितस्य
अर्वितयोः
अर्वितानाम्
सप्तमी
अर्विते
अर्वितयोः
अर्वितेषु


अन्याः