अर्विता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अर्विता
अर्विते
अर्विताः
सम्बोधन
अर्विते
अर्विते
अर्विताः
द्वितीया
अर्विताम्
अर्विते
अर्विताः
तृतीया
अर्वितया
अर्विताभ्याम्
अर्विताभिः
चतुर्थी
अर्वितायै
अर्विताभ्याम्
अर्विताभ्यः
पञ्चमी
अर्वितायाः
अर्विताभ्याम्
अर्विताभ्यः
षष्ठी
अर्वितायाः
अर्वितयोः
अर्वितानाम्
सप्तमी
अर्वितायाम्
अर्वितयोः
अर्वितासु
 
एक
द्वि
बहु
प्रथमा
अर्विता
अर्विते
अर्विताः
सम्बोधन
अर्विते
अर्विते
अर्विताः
द्वितीया
अर्विताम्
अर्विते
अर्विताः
तृतीया
अर्वितया
अर्विताभ्याम्
अर्विताभिः
चतुर्थी
अर्वितायै
अर्विताभ्याम्
अर्विताभ्यः
पञ्चमी
अर्वितायाः
अर्विताभ्याम्
अर्विताभ्यः
षष्ठी
अर्वितायाः
अर्वितयोः
अर्वितानाम्
सप्तमी
अर्वितायाम्
अर्वितयोः
अर्वितासु


अन्याः