अर्वितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अर्वितवत् / अर्वितवद्
अर्वितवती
अर्वितवन्ति
सम्बोधन
अर्वितवत् / अर्वितवद्
अर्वितवती
अर्वितवन्ति
द्वितीया
अर्वितवत् / अर्वितवद्
अर्वितवती
अर्वितवन्ति
तृतीया
अर्वितवता
अर्वितवद्भ्याम्
अर्वितवद्भिः
चतुर्थी
अर्वितवते
अर्वितवद्भ्याम्
अर्वितवद्भ्यः
पञ्चमी
अर्वितवतः
अर्वितवद्भ्याम्
अर्वितवद्भ्यः
षष्ठी
अर्वितवतः
अर्वितवतोः
अर्वितवताम्
सप्तमी
अर्वितवति
अर्वितवतोः
अर्वितवत्सु
 
एक
द्वि
बहु
प्रथमा
अर्वितवत् / अर्वितवद्
अर्वितवती
अर्वितवन्ति
सम्बोधन
अर्वितवत् / अर्वितवद्
अर्वितवती
अर्वितवन्ति
द्वितीया
अर्वितवत् / अर्वितवद्
अर्वितवती
अर्वितवन्ति
तृतीया
अर्वितवता
अर्वितवद्भ्याम्
अर्वितवद्भिः
चतुर्थी
अर्वितवते
अर्वितवद्भ्याम्
अर्वितवद्भ्यः
पञ्चमी
अर्वितवतः
अर्वितवद्भ्याम्
अर्वितवद्भ्यः
षष्ठी
अर्वितवतः
अर्वितवतोः
अर्वितवताम्
सप्तमी
अर्वितवति
अर्वितवतोः
अर्वितवत्सु


अन्याः