अर्वन् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अर्वा
अर्वन्तौ
अर्वन्तः
सम्बोधन
अर्वन्
अर्वन्तौ
अर्वन्तः
द्वितीया
अर्वन्तम्
अर्वन्तौ
अर्वतः
तृतीया
अर्वता
अर्वद्भ्याम्
अर्वद्भिः
चतुर्थी
अर्वते
अर्वद्भ्याम्
अर्वद्भ्यः
पञ्चमी
अर्वतः
अर्वद्भ्याम्
अर्वद्भ्यः
षष्ठी
अर्वतः
अर्वतोः
अर्वताम्
सप्तमी
अर्वति
अर्वतोः
अर्वत्सु
 
एक
द्वि
बहु
प्रथमा
अर्वा
अर्वन्तौ
अर्वन्तः
सम्बोधन
अर्वन्
अर्वन्तौ
अर्वन्तः
द्वितीया
अर्वन्तम्
अर्वन्तौ
अर्वतः
तृतीया
अर्वता
अर्वद्भ्याम्
अर्वद्भिः
चतुर्थी
अर्वते
अर्वद्भ्याम्
अर्वद्भ्यः
पञ्चमी
अर्वतः
अर्वद्भ्याम्
अर्वद्भ्यः
षष्ठी
अर्वतः
अर्वतोः
अर्वताम्
सप्तमी
अर्वति
अर्वतोः
अर्वत्सु