अर्वत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अर्वत् / अर्वद्
अर्वन्ती
अर्वन्ति
सम्बोधन
अर्वत् / अर्वद्
अर्वन्ती
अर्वन्ति
द्वितीया
अर्वत् / अर्वद्
अर्वन्ती
अर्वन्ति
तृतीया
अर्वता
अर्वद्भ्याम्
अर्वद्भिः
चतुर्थी
अर्वते
अर्वद्भ्याम्
अर्वद्भ्यः
पञ्चमी
अर्वतः
अर्वद्भ्याम्
अर्वद्भ्यः
षष्ठी
अर्वतः
अर्वतोः
अर्वताम्
सप्तमी
अर्वति
अर्वतोः
अर्वत्सु
 
एक
द्वि
बहु
प्रथमा
अर्वत् / अर्वद्
अर्वन्ती
अर्वन्ति
सम्बोधन
अर्वत् / अर्वद्
अर्वन्ती
अर्वन्ति
द्वितीया
अर्वत् / अर्वद्
अर्वन्ती
अर्वन्ति
तृतीया
अर्वता
अर्वद्भ्याम्
अर्वद्भिः
चतुर्थी
अर्वते
अर्वद्भ्याम्
अर्वद्भ्यः
पञ्चमी
अर्वतः
अर्वद्भ्याम्
अर्वद्भ्यः
षष्ठी
अर्वतः
अर्वतोः
अर्वताम्
सप्तमी
अर्वति
अर्वतोः
अर्वत्सु


अन्याः